Jala Shuddhi/ Purification of Water
Asana Shuddhi/ Purification of Seat
Pushpa Shuddhi / Purification of Flowers
auṁ gaṅge ca yamune caiva godāvari sarasvati
narmade siṁdhu kāveri jale'smin sannidhiṁ kuru |
ॐ गङ्गे च यमुने चैव गोदावरि सरस्वति
नर्मदे सिंधु कावेरि जलेऽस्मिन् सन्निधिं कुरु ।
ঔং গঙ্গে চ যমুনে চৈব গোদাবরি সরস্বতি
নর্মদে সিন্ধু কাবেরি জলেহস্মিন সন্নিধিং কুরু |
Asana Shuddhi/ Purification of Seat
āsana mantrasya merupṛṣṭha ṛṣiḥ sutalaṁ chandaḥ kurmo devatā āsanopaveśane viniyogaḥ |
auṁ pṛthivi tvayā dhṛtā lokā devi tvaṁ viṣṇunā dhṛtā |
tvañca dhāraya māṁ nityaṁ pavitraṁ kuru cāsanam ||
आसन मन्त्रस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः कुर्मो देवता आसनोपवेशने विनियोगः ।
औं पृथिवि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वञ्च धारय मां नित्यं पवित्रं कुरु चासनम् ॥
আসন মন্ত্রস্য মেরুপৃষ্ঠ ঋষিঃ সুতলং ছন্দঃ কুর্মো দেবতা আসনোপবেশনে বিনিয়োগঃ |
ঔং পৃথিবি ত্বযা ধৃতা লোকা দেবি ত্বং বিষ্ণুনা ধৃতা |
ত্বঞ্চ ধারয় মাং নিত্যং পবিত্রং কুরু চাসনম ||
auṁ puṣpe puṣpe mahāpuṣpe supuṣpe puṣpasaṁbhave |
puṣpa cayāvakīrne ca huṁ phaṭ svāhā ||
ॐ पुष्पे पुष्पे महापुष्पे सुपुष्पे पुष्पसंभवे ।
पुष्प चयावकीर्ने च हुं फट् स्वाहा ॥
ঔং পুষ্পে পুষ্পে মহাপুষ্পে সুপুষ্পে পুষ্পসংভবে |
পুষ্প চয়াবকীর্নে চ হুং ফট স্বাহা ||
No comments:
Post a Comment